A 403-5 Grahalāghava
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 403/5
Title: Grahalāghava
Dimensions: 22.7 x 9.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7069
Remarks:
Reel No. A 403-5 Inventory No. 39846
Title Grahalāghavodāharaṇaṭīkā
Author Gaṇeśa Daivajña
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material indian paper
State incomplete
Size 22.7 x 9.2 cm
Folios 12
Lines per Folio 7
Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.lā and in the lower rigt-hand margin under the word śrī❁
Place of Deposit NAK
Accession No. 5/7069
Manuscript Features
Excerpts
Beginning
śrīman mahāgaṇapataye namaḥ || ||
jyotiḥprabodhajananī pariśodhya cittaṃ
tat sūktakarma(2)caraṇair gahanārthapūrṇā ||
svalpākṣarāpi ca ttadaṃśakṛtair upāyair
vyaktīkṛtā jayati keśava(3)vākśrutiś ca || 1 ||
paribhagnasamaurvikeśacāpaṃ
dṛḍhaguṇahāralasat suvṛttabāhuṃ ||
supha(4)lapradam āttanṛprabham tat
smara rāmaṃ karaṇaṃ ca viṣṇurūpam || 2 || (fol. 1v1–4)
End
jñātvāśāḥ parakhecare paramukhīṃ prāk khecare prāṅmukhīṃ
viṃdoḥ ko(4)ṭimato bhujaṃ svadiśi tan madhye prabhāṃ vinyaset ||
viṃdor bhāgragaśaṃkumastakagate sūtrena (!) (5) lekhe khagaṃ-
keviṃdushanarāgrabhāgrakagate sūtre nale lokayet || 33 || (fol. 12r3–5)
«Sub-colophon:»
iti śrīkeśavadaiva(6)jñasūtagaṇeśadaivajñaviracite grahalāghave tripraśnādhikāraś caturthaḥ || ||
gatagammyadi(7)nāhatadhyubhukteḥ
kharasā60ptāṃśaviyuk yukto grahaḥ syāt ||
tatkālabhavastathā ghaṭī-(fol. 12r5–7)
Microfilm Details
Reel No. A 403/5
Date of Filming 27-07-1972
Exposures 15
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 12-12-2006
Bibliography