A 403-5 Grahalāghava

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 403/5
Title: Grahalāghava
Dimensions: 22.7 x 9.2 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7069
Remarks:


Reel No. A 403-5 Inventory No. 39846

Title Grahalāghavodāharaṇaṭīkā

Author Gaṇeśa Daivajña

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 22.7 x 9.2 cm

Folios 12

Lines per Folio 7

Foliation figures on the verso, in the upper left-hand margin under the marginal title gra.lā and in the lower rigt-hand margin under the word śrī❁

Place of Deposit NAK

Accession No. 5/7069

Manuscript Features

Excerpts

Beginning

śrīman mahāgaṇapataye namaḥ || ||

jyotiḥprabodhajananī pariśodhya cittaṃ

tat sūktakarma(2)caraṇair gahanārthapūrṇā ||

svalpākṣarāpi ca ttadaṃśakṛtair upāyair

vyaktīkṛtā jayati keśava(3)vākśrutiś ca || 1 ||

paribhagnasamaurvikeśacāpaṃ

dṛḍhaguṇahāralasat suvṛttabāhuṃ ||

supha(4)lapradam āttanṛprabham tat

smara rāmaṃ karaṇaṃ ca viṣṇurūpam || 2 || (fol. 1v1–4)

End

jñātvāśāḥ parakhecare paramukhīṃ prāk khecare prāṅmukhīṃ

viṃdoḥ ko(4)ṭimato bhujaṃ svadiśi tan madhye prabhāṃ vinyaset ||

viṃdor bhāgragaśaṃkumastakagate sūtrena (!) (5) lekhe khagaṃ-

keviṃdushanarāgrabhāgrakagate sūtre nale lokayet || 33 || (fol. 12r3–5)

«Sub-colophon:»

iti śrīkeśavadaiva(6)jñasūtagaṇeśadaivajñaviracite grahalāghave tripraśnādhikāraś caturthaḥ || ||

gatagammyadi(7)nāhatadhyubhukteḥ

kharasā60ptāṃśaviyuk yukto grahaḥ syāt ||

tatkālabhavastathā ghaṭī-(fol. 12r5–7)

Microfilm Details

Reel No. A 403/5

Date of Filming 27-07-1972

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 12-12-2006

Bibliography